甯哥敤娉曞緥锛�
......鍏虫敞鍏紬鍙凤紝闃呰鍏ㄩ儴鐜拌娉曞緥銆佽鏀挎硶瑙勭瓑锛屼簡瑙f渶鏂版硶寰嬭祫璁紝杩樻湁鏇村
张律师欢迎您的访问。
Prajñā-Pāramitā-Heart Sutra Heart Sutra Sanskrit Heart Sutra
prajñāpāramita-hṛdayam sūtra
(心经)
prajñāpāramita-hṛdayam sūtra
oṃ namo bhagavatyai ārya prajñāpāramitāyai!
ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā caryāṃ caramāṇo
vyavalokayati sma:
panca-skandhās tāṃś ca svābhava śūnyān paśyati sma.
iha śāriputra: rūpaṃ śūnyatā śūnyataiva rūpaṃ; rūpān na pṛthak śūnyatā śunyatāyā
na pṛthag rūpaṃ; yad rūpaṃ sā śūnyatā; ya śūnyatā tad rūpaṃ. evam eva vedanā
saṃjñā saṃskāra vijñānaṃ.
iha śāriputra: sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā avimalā,
anūnā aparipūrṇāḥ.
tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na
vijñānam. na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi. na
rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur. yāvan na
manovijñāna-dhātuḥ. na-avidyā na-avidyā-kṣayo. yāvan na jarā-maraṇam na
jarā-maraṇa-kṣayo. na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir
na-aprāptiḥ.
tasmāc chāriputra aprāptitvād bodhisattvasya prajñāpāramitām āśritya
viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto
niṣṭhā-nirvāṇa-prāptaḥ.
tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ
samyaksambodhim abhisambuddhāḥ.
tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā mantro 'nuttara-mantro
samasama-mantraḥ, sarva duḥkha praśamanaḥ, satyam amithyatāt. prajñāpāramitāyām
ukto mantraḥ.
tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā.
iti prajñāpāramitā-hṛdayam samāptam.
prajñāpāramita-hṛdayam sūtra grammar
张律师感谢您的访问。
瀹硶 娉曞緥 琛屾斂娉曡 鍦版柟娉曡 澧冨娉曡 鍙告硶瑙i噴 鍏稿瀷妗堜緥 鍥介檯娉曞強鍥介檯鎯緥闀挎湡鍚堜綔锛�
浜掑姩鍙岃耽锛�